B 354-3 Sāmudrika

Manuscript culture infobox

Filmed in: B 354/3
Title: Sāmudrika
Dimensions: 28 x 14 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1857
Acc No.: NAK 3/2
Remarks:

Reel No. B 354/3

Inventory No. 60199

Title Sāmudrika

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 14.0 cm

Binding Hole

Folios 60

Lines per Folio 11

Foliation figures on the verso, in the left under the abbreviation sāmu and in the right under the word rāma

Place of Deposit NAK

Accession No. 3/2

Manuscript Features

On the front cover-leaf is written: || sāmudrika ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yo pārāvarasaṃdhividhirahito gaṃbhīrahṛtprāṇado
yo lakṣmīgatagehavijayī sarvākaroratnayaḥ
yo vārāṃ pūtidhāradhāraṇadharo gaṃgāṃ ca prāṇeśvaraḥ
jīvānāṃ pralayodbhavo hi vinataḥ dhyāye(!) mataṃ cetasā 1(!)

jīvānāṃ maghadāraṇīsuṣādā vyālolavallīlatā
sopānāvalījīvadhāmagmane śra(!)ṣṭasya saivgāgatiḥ
tāṃ jñātvā mṛtyum eti jīva nikholo nānyo hi paṃtāgateḥ
sargadvārakapāṭapāṭanavidhau yavīṃ ca vaṃde sadā 2(!)

yo biṃbādharaśoṇimākṣitidharo hi nīlo vilāsyadbhava(!)
so devādhikadevaseva gahano sainye sthito svīyake
tatraivākarakaṃjamamḍitadharapārśve sthitānīradā
ampujya prabhave karau suvimalau samvījyate kaṃjakaiḥ 3(!) (fol. 1v1–7)

End

na durjanāya saṇaya alasāya prabhduhe ||
hīnasatvakṛtaghnāya nāstikāya kṛpāḷave 36

vākkāyamanocaritaṃ budhyā budhyā yat kriyate mayā
tena kṛtā rāmāṃ nātho rāmacaṃdarḥ prasīdatāṃ 37

dakṣinadeśe samutpanno viṣṇukāṃrcyā mahāmatiḥ
nāmnā viṣnudatto hi samudrasya vaco yathā 38

etadgraṃthasamānīya(!) tasmād buhaḍiciḥ prabhuḥ
saṃdṛśya bhojarājāya kṛtakṛtyo vabhūva ha 39

vākkāyamanocaritaṃ buddhyāya kriyate mayā
tena kṛtvā rāmanātho rāmacamdraḥ prasīdatāṃ 40 (fol. 59v8–60r2)

Colophon

iti śrīsāmudrike mahāśāstre gaṃgāsamudrasaṃvāde rekhādaśāpūrvakaṃ yuddhakauśalo nāma dvitriṃśollāsaḥ 32 saṃvat 1859 bhādrapada asita 14 śrī rāmajī || (fol. 60v3)

Microfilm Details

Reel No. B 354/3

Date of Filming 09-10-1972

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-07-2011